वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣡रि꣢ स्वा꣣नो꣡ गि꣢रि꣣ष्ठाः꣢ प꣣वि꣢त्रे꣣ सो꣡मो꣢ अक्षरत् । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥१०९३॥

मन्त्र उच्चारण
पद पाठ

प꣡रि꣢꣯ । स्वा꣣नः꣢ । गि꣣रिष्ठाः꣢ । गि꣣रि । स्थाः꣢ । प꣣वि꣡त्रे꣢ । सो꣡मः꣢꣯ । अ꣣क्षरत् । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1093 | (कौथोम) 4 » 1 » 17 » 1 | (रानायाणीय) 7 » 6 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में ४७५ क्रमाङ्क पर आनन्दरसप्रवाह के विषय में व्याख्या हो चुकी है। यहाँ गुरु-शिष्य का विषय वर्णित है।

पदार्थान्वयभाषाः -

(गिरिष्ठाः) पर्वत के समीपस्थ गुरुकुल में स्थित, (सोमः) ज्ञानरस का भण्डार आचार्य (स्वानः) ज्ञानरस को प्रेरित करता हुआ (पवित्रे) शिष्यों के पवित्र आत्मा में (परि अक्षरत्) ज्ञानरस को सींचता है। हे आचार्यवर ! (त्वम्) आप (मदेषु) प्रदान किये हुए आनन्दों में (सर्वधाः) सब शिष्यों को धारण करनेवाले (असि) होते हो ॥१॥

भावार्थभाषाः -

आचार्य शिष्य को जो ज्ञान और ब्रह्मानन्द प्रदान करता है, उसकी तुलना संसार में नहीं है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४७५ क्रमाङ्के आनन्दरसप्रवाहविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(गिरिष्ठाः) गिरीणामुपह्वरे गुरुकुले स्थितः। [उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रो अजायत ॥ साम० १४३ इति श्रुतेः।] (सोमः) ज्ञानरसागारः आचार्यः (स्वानः) सुवानः, ज्ञानरसं प्रेरयन् (पवित्रे) शिष्याणां पवित्रे आत्मनि (परि अक्षरत्) परिक्षरति, ज्ञानरसं सिञ्चति। हे आचार्यवर ! त्वम् (मदेषु) प्रदत्तेषु आनन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारयिता (असि) भवसि ॥१॥

भावार्थभाषाः -

आचार्यः शिष्येभ्यो यज्ज्ञानं ब्रह्मानन्दं च प्रयच्छति तस्य तुला संसारे नास्ति ॥१॥

टिप्पणी: १. ऋ० ९।१८।१ ‘परि॑सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः’ इति पाठः। साम० ४७५।